I puc/प्रथम पि यू सी

अत्र प्रथम पि यू सि पाठ्यपुस्तकस्य विषयाः लिख्यन्ते।

ದ್ವೇ ವಿದ್ಯೆ ವೇದಿತವ್ಯೆ ಪಾಠದ ಟಿಪ್ಪಣಿ  








आदर्शगुणाः  ಪಾ ಠ ದ  ಟಿ ಪ್ಪಣಿ  








आदर्शगुणाः

१. एकवाक्येन उत्तरं लिखत ।

१.रामायणस्य कर्ता कः?
रामायणस्य कर्ता वाल्मीकिः।
२.रामायणे कति काण्डाः सन्ति?
रामायणे सप्त काण्डाः सन्ति ।
३.रामः कस्मिन् वंशे जातः?
रामः इक्षाकुवंशे जातः।
४.शत्रुनिबर्हणः कः?
शत्रुनिबर्हणः रामः।
५.रामः केन सह रणभूमिं गच्छति?
रामः लक्ष्मणेन सह रणभूमिम् गच्छति।
६.रामः कान् अविजित्य सङ्ग्रामात् न निवर्तते?
रामः शत्रून् अविजित्य सङ्ग्रामात् न निवर्तते।

२.दशवाक्यैः कन्नडभाषया उत्तरं लिखत ।

१.रामायणस्य महत्त्वम्।
ವಿಶ್ವಸಾಹಿತ್ಯದ ಶ್ರೇಷ್ಠಕೃತಿಗಳಲ್ಲಿ ಅಗ್ರತಾಂಬೂಲಕ್ಕೆ ಅರ್ಹವೆನಿಸುವ ಆದಿಕಾವ್ಯ ಮತ್ತು ಶ್ರೀಮದ್ರಾಮಾಯಣವೆಂದು ಪ್ರಸಿದ್ಧವಾದ ಕೃತಿ "ವಾಲ್ಮೀಕಿ ರಾಮಾಯಣ".............         ಪೀಠಿಕಾಭಾಗದಲ್ಲಿ ನೋಡಿ.
आदर्शगुणाः   ಮತ್ತು सत्त्वपरीक्षा ಪಾಠಗಳ  ಟಿಪ್ಪಣಿಗಳನ್ನು ಇಲ್ಲಿ ಕೊಡಲಾಗಿದೆ. 









































1 comment:

  1. Dhanyavaadah Mahodaya. english notes avashyakam. mama E mail ID mahesh.kakathkar@gmail.com prati preshyataam.

    ReplyDelete