Wednesday 14 September 2022

१.द्वे विद्ये वेदितव्ये I. १.द्वे विद्ये परा अपरा च। २.भुवनस्य गोप्ता ब्रह्मा। ३.अङ्गीः शौनकाय ब्रह्मविद्यां प्रोक्तवान्। ४.महाशालः शौनकः।५.वेदाङ्गानि षट्।६.अग्राह्यं ब्रह्म(अक्षरम्)७.विश्वम् अक्षरात् सम्भवति। III. १.सर्वमिदं विज्ञातं भवति। द्वे विद्ये वेदितव्ये इति पाठः। शौनकः अवदत्। अङ्गिरसं प्रति अवदत्। २.परा चैवापरा च। द्वे विद्ये वेदितव्ये इति पाठः।अङ्गिराः अवदत्। शौनकं प्रति अवदत्। ३.यद्भूतयोनिं परिपश्यन्ति धीराः। द्वे विद्ये वेदितव्ये इति पाठः। अङ्गिराः अवदत्। शौनकं प्रति अवदत्। IV. १.ब्रह्मा देवानां प्रथमः सम्बभूव।२.सर्वविद्याप्रतिष्ठाम् अथर्वाय ज्येष्ठपुत्राय प्राह। ३.शौनको ह वै महाशालोऽङ्गिरसं विधिवत् उपसन्नः पप्रच्छ।४.यथा पृथिव्याम् ओषधयःसम्भवन्ति। V. अथर्वा-ज्येष्ठपुत्रः,पुरुषात्-केशलोमानि,सत्यवहः-भारद्वाजः,अक्षरम्-सुसूक्ष्मम्,शिक्षा-अपरा। अभ्यासपुस्तकम्। तत्रापरा=तत्र+अपरा,यथोर्णनाभिः=यथा+ऊर्णनाभिः,चैव=च+एव ह+उवाच=होवाच,विधिवत्+उपसन्नः=विधिवदुपसन्नः,भवति+इति=भवतीति अवर्णम्=न विद्यते वर्णः यस्य तत्,विधिवत्=विधिम् अनतिक्रम्य,ज्येष्ठपुत्रः=ज्येष्ठः पुत्रः न विद्यते पाणी च पादौ च यस्य तत्=अपाणिपादम्, न विद्यते गोत्रम् यस्य तत्=अगोत्रम् भूतानां योनिः=भूतयोनिः। ब्रह्मा ब्रह्माणौ ब्रह्माणः।शौनकः शौनकौ शौनकाः। अङ्गिरसे अङ्गीर्भ्याम् अङ्गीर्भ्यः। सम्भवति सम्भवतः सम्भवन्ति।वदामिवदावः वदामः । सृजते सृजेते सृजन्ते। अथ=अव्ययम्,अधिगम्य=ल्यबन्ताव्ययम्, इति=अव्ययम् पुत्रः-सुतः,ब्रह्मा=चतुर्मुखः,ऊर्णनाभिः-लूताकीटः। अक्षरम्*क्षरम्,ज्येष्ठः*कनिष्ठः,नित्यम्*अनित्यम्। २.आदर्शगुणाः I. १.रामः इक्ष्वाकुवंशे जातः।२.शत्रुनिबर्हणः रामः।३.त्यागे रामः धनदेन समः।४.रामः पौरान् स्वजनवत् पश्यति।५.रामः शत्रून् अविजित्य सङ्ग्रामात् न निवर्तते।६.वासवः देवानां राजा। III. १.धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः।२.सङ्ग्रामात् पुनरागत्य कुञ्जरेण रथेन वा। ३.रामो विग्रहवान् धर्मः। अभ्यासपुस्तकम्। नाविजित्य=न+अविजित्य,पुत्रेष्वग्निषु=पुत्रेषु+अग्निषु,देवासुरः=देव+असुरः स्वजनवत्+नित्यम्=स्वजनवन्नित्यम्,सम्यक्+योक्ता=सम्यग्योक्ता,राग+उपहतः=रागोपहतः नियतात्मा=नियतः आत्मा यस्य सः।,धर्मोपदेशकः=धर्मस्य उपदेशकः,लोकप्रियः=लोकानां प्रियः स्थिरं चित्तं यस्य सः=स्थिरचित्तः,कम्बु इव ग्रीवः यस्य सः=कम्बुग्रीवः,देवश्च असुरश्च मनुष्यश्च=देवासुरमनुष्याः रामम् रामौ रामान्। धनदेन धनदाभ्याम् धनदैः।वसुधायाः वसुधयोः वसुधानाम् व्रजति व्रजतः व्रजन्ति। निवर्तते निवर्तेते निवर्तन्ते। परिपृच्छति परिपृच्छतः परिपृच्छन्ति गत्वा-त्वान्ताव्ययम्,अविजित्य-ल्यबन्ताव्ययम्,श्रुतः-भूतकृदन्तः क्तप्रत्ययः। निष्ठितः-पण्डितः,वासवः-इन्द्रः,सौमित्रिः-लक्ष्मणः। प्रियवादी*अप्रियवादी,आर्यः*अनार्यः,सर्वज्ञः*मूर्खः ३.विवादः विनाशाय I. १.कपिञ्जलः कोटरे वसति स्म।२.चटकस्य नाम कपिञ्जलः।३.कपिञ्जलः प्राणयात्रार्थम् अन्यं देशं गतः। ४.शीघ्रगः शशकः।५.शशकपिञ्जलयोः विवादनिर्णायकः अरण्यमार्जालः। IV. १.मया द्रष्टव्योऽयं न्यायः। विवादः विनाशाय इति पाठः। वायसः अवदत्। स्वमनसि अवदत्। २.ननु स्वभावतोऽस्माकं शत्रुभूतोऽयमस्ति। विवादः विनाशाय इति पाठः।कपिञ्जलः अवदत्। शशकं प्रति अवदत्। ३.यो हीनवादी स ते भक्ष्यः। विवादः विनाशाय इति पाठः। कपिञ्जलः शशकः च अवदत्। अरण्यमार्जालं प्रति अवदत्। ४.अहिंसैव धर्ममार्गः। विवादः विनाशाय इति पाठः।अरण्यमार्जालः अवदत्। कपिञ्जलं शशकं च प्रति अवदत्। ५.तन्नाहं भक्षयिष्यामि। विवादः विनाशाय इति पाठः।अरण्यमार्जालः अवदत्। कपिञ्जलं शशकं च प्रति अवदत्। V. केनापि पाशेन बद्धः। परोपकारः पुण्याय पापाय परपीडनम्। श्रुतेः परमार्थं मूर्खाः न जानन्ति। बहूनि अहानि अतिक्रान्तानि। VI. कयोः विवादः वर्तते? नरकपातकमार्गात् निवृत्तः कः?कुत्र धर्मवादी तिष्ठति? काः सप्तवार्षिकाः कथ्यन्ते। अभ्यासपुस्तकम्। अहिंसैव=अहिंसा+एव,द्वावपि=द्वौ+अपि,बहून्यहानि=बहूनि+अहानि तौ+अनुप्रस्थितः=तावनुप्रस्थितः,यावत्+निशासमये=यावन्निशासमये,देव+ऋषि:=देवर्षिः अनित्यानि=न नित्यानि,यूकमत्कुणदंशाः=यूकश्च मत्कुणश्च दंशश्च,दंष्ट्राक्रकचेन=दंष्ट्रा एव क्रकचः,तेन। पीवरा तनुः यस्य सः=पीवरतनुः,स्वस्य देशे=स्वदेशे,स्मृतीनां पाठकः=स्मृतिपाठकः नद्याम् नद्योः नदीषु। मत्कुणः मत्कुणौ मत्कुणाः,केन काभ्याम् कैः। उवाच ऊचतुः ऊचुः,ब्रवीमि ब्रूवः ब्रूमः,अस्ति स्तः सन्ति आसाद्य-ल्यबन्ताव्ययम् , मुक्त्वा-त्वान्ताव्ययम्,चिन्तितम्-भूतकृदन्तः क्त प्रत्ययः। सूर्यः-दिवाकारः,मार्जारः-बिडालः , वायसः-काकः। अहिंसा*हिंसा,नित्यानि*अनित्यानि,असारः*सारः ४.सत्त्वपरीक्षा I.१.भीमसेनःहनूमन्तंस्वभ्राताइतिकथयति।२.भीमसेनःआञ्जनेयेनसहतुल्यः। ३.भीमसेनःवामेन पाणिना पुच्छं जग्राह। ४.हनुमतः पिता केसरी ५.जगदायुः वायुदेवः। ६.मकरालयः सागरः। IV.भ्राता मम गुणश्लाघ्यो बुद्धिसत्वबलान्वितः।बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे। प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम।रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम्। तद्रूपं दर्शयामास यद्वै सागरलङ्घने। V.भीमः किं चालयितुं न शशाक?खिन्नगात्रोऽभवत् कः?कः प्रणिपत्य वाक्यमब्रवीत्? अभ्यासपुस्तकम्। ममानुकम्पया=मम+अनुकम्पया,तुल्योऽहम्=तुल्यो+अहम्, कस्त्वम्=कः+त्वम्, बल+उन्मत्तः=बलोन्मत्तः, तत्+इच्छामि=तदिच्छामि, तु+एतत्=त्वेतत् खिन्नगात्रः=खिन्नं गात्रं यस्य सः। मकरालयम्=मकराणाम् आलयम्। महावीर्यः=महत् वीर्यं यस्य सः । बलेन उन्मत्तः=बलोन्मत्तः । महान् च असौ कपिः च=महाकपिः। विवृत्ते अक्षिणी यस्य सः=विवृत्ताक्षः। केसरी केसरिणौ केसरिणः। वाचा वाग्भ्याम् वाग्भिः। भ्राता भ्रातरौ भ्रातरः । इच्छामि इच्छावः इच्छामः। शक्यते शक्येते शक्यन्ते उत्तिष्ठ उत्तिष्ठतम् उत्तिष्ठत। विज्ञाय=ल्यबन्ताव्ययम्, निरीक्षितुम्=तुमन्ताव्ययम्,जातः= भूतकृदन्तः क्त प्रत्ययः हनुमान्=आञ्जनेयः, मारुतिः। पर्वतः=गिरिः,अद्रिः। अर्कः=सूर्यः,दिवाकरः प्रियम्* अप्रियम्,वामः*दक्षिणः , दुरुक्तम्*सदुक्तम् ५.महर्षिवचनपालनम् I.१.दशरथः विश्वामित्रस्य सपर्यां करोति। २.शरासनमित्रः रामः। ३.सुकेतुः यक्षः।४.वृद्धश्रवः इन्द्रः। ५.मारीचः अगस्त्यस्य शापात् कौणपताम् अवाप।६.पुरुषादिनी ताटका।७.विरोचनस्य पुत्री मन्थरा। III.१.कृतावभृथो भवितुमभिलषामि।महर्षिवचनपालनम् इति पाठः। विश्वामित्रः अवदत्। दशरथं प्रति अवदत्। २.निर्यातु रामः सह लक्ष्मणेन।महर्षिवचनपालनम् इति पाठः। वसिष्ठः अवदत्। दशरथं प्रति अवदत्। ३.बलेन तपसा लब्धे बलेत्यतिबलेति च।महर्षिवचनपालनम् इति पाठः। विश्वामित्रः अवदत्।रामं लक्ष्मणं च प्रति अवदत्। ४.मारीचनीचं जनयाम्बभूव।महर्षिवचनपालनम् इति पाठः। विश्वामित्रः अवदत्।रामं लक्ष्मणं च प्रति अवदत्। ५.व्यापादनीया त्वयेति।महर्षिवचनपालनम् इति पाठः।विश्वामित्रः अवदत्।रामं प्रति अवदत्। IV.१.तत्र सत्रं परित्रातुं विश्वामित्रो महामुनिः।२.दशरथः सुतप्रदानेन कुशिकसुतमनोरथमेव पूरयामास। ३.आश्रुतः श्रुतवृत्तेन तेनसुन्दप्रियावध:।४.स्वप्राणान् रामबाणस्य वीरपाणमकल्पयत्। V.१.मुनिः अस्त्राणि कस्मै ददौ?२.सुकेतुः द्रुहिणप्रसादात् कां लेभे? ३.कः स्त्रीवधशङ्काम् अकरोत्? VI.अतिबला-विद्या।श्रीरामः-काकुत्स्थः।विश्वामित्रः-गाधिनन्दनः।अगस्त्यः-कुम्भसम्भवः। अभ्यासपुस्तकम् सन्ध्येव=सन्ध्या+इव,पुनरपि=पुनः+अपि,प्रसादाल्लेभे=प्रसादात्+लेभे गाध+इतरः=गाधेतरः,एतत्+आकर्ण्य=एतदाकर्ण्य,पिशित+अशनः=पिशिताशनः गाधिनन्दनः=गाधेः नन्दनः,प्रतिष्ठापितधृतिः=प्रतिष्ठापिता धृतिः यस्य सः,कौसल्याजानिः=कौसल्या जाया यस्य सः विधिम् अनतिक्रम्य=यथाविधि,वीराणां पानम्=वीरपाणम् , कर्णयोः परुषम् =कर्णपरुषम् ताटकां ताटके ताटकाः। मित्रेण मित्राभ्याम् मित्रैः। तपसः तपसोः तपसाम्। वितरामि वितरावः वितरामः। विद्यते विद्येते विद्यन्ते अकल्पयत् अकल्पयताम् अकल्पयन्। आकर्ण्य=ल्यबन्ताव्ययम्,विधातुम्=तुमन्ताव्ययम्,क्रीडत्=वर्तमानकृदन्तः,शतृ प्रत्ययः विश्वामित्रः=कौशिकः,क्रतुः=यज्ञः,यातुधानः=राक्षसः स्वाधीनः*पराधीनः,पर्याप्तम्*अपर्याप्तम्,मित्रम्*शत्रुः ६.कन्येयं कुलजीवितम् I.१.पर्वतराजस्य पुत्री पार्वती।२.मेना हिमालयस्य पत्नी।३.उदाहरणवस्तुषु अग्रण्यः अङ्गिरसः। ४.अधो मुखी पार्वती लीलाकमलपत्राणि गणयामास। V.१.इत्युवाचेश्वरान्वाचं प्राञ्जलिः भूधरेश्वरः।२.अशोच्या हि पितुः कन्या सद्भर्तृ प्रतिपादिता। ३.लीला कमलपत्राणि गणयामास पार्वती।४.प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः। ५. अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया। VI.शम्भुः-उमा,कविकुलगुरुः-कालिदासः,कुमारसम्भवम्-महाकाव्यम्,अङ्गिरसः-महर्षिः,मेना-पर्वतराजः VII.१.कः मेनामुखम् उदैक्षत।२.शम्भुः ते कां वृणुते।३.त्वं कस्मै भिक्षा परिकल्पिता असि। अभ्यासपुस्तकम् भूधरेश्वरः=भूधर+ईश्वरः,स्याच्चेत्=स्यात्+चेत्,येनात्र=येन+अत्र द्वयेन+एव=द्वयेनैव,कन्या+इयम्=कन्येयम्,भिक्षा+असि=भिक्षासि कुलजीवितम्=कुलस्य जीवितम्,सप्तर्षयः=सप्त ऋषयः , विश्वात्मा=विश्वस्य आत्मा सद्भर्त्रे प्रतिपादिता=सद्भर्तृप्रतिपादिता,न अन्यवन्दिनः=अनन्यवन्दिनः,गृहिणी एव नेत्रं येषां ते=गृहिणीनेत्राः मुनिः मुनी मुनयः। अहम् आवाम् वयम् । भूतम् भूते भूतानि मन्ये मन्यावहे मन्यामहे असि स्थः स्थ शृणु शृणुतम् शृणुत योक्तुम्=तुमन्ताव्ययम्,अलम्=अव्ययम्,कर्तव्यम्=विध्यर्थककृदन्तः तव्य प्रत्ययः,क्रीडत्=वर्तमानकृदन्तः शतृप्रत्ययः। भारती=भाषा,दुहिता=पुत्री,शिवः=शंकरः । स्थावरम्*जङ्गमम्,उत्तमम्*अधमम् , आस्था*अनास्था ७.ज्यौतिषिकस्य दिनम् I.१.ज्योतिषिकः वटवृक्षस्य छायायाम् उपविश्य ग्राहकान् प्रतीक्षते।२.चणकान् क्रेतुं चणकवणिक् जनान् प्रबोधयति। ३.जनाः ज्योतिषिकस्य वचनैः तुष्यन्ति।४.ज्योतिषिकः ग्रामं परित्यज्य लघुपत्तनम् आगतवान्।५. पथिकस्य नामधेयं गुरुनायकः।६.ज्योतिषिकः कटे शयनम् अकरोत्। III.१.भवतः भाग्यरेखाः.....।ज्यौतिषिकस्य दिनम् इति पाठः।ज्योतिषिकः अवदत्। गुरुनायकं प्रति अवदत्। २.मां साग्रहम् आहूतवान् त्वम्।ज्यौतिषिकस्य दिनम् इति पाठः।गुरुनायकः अवदत्। ज्योतिषिकं प्रति अवदत्। ३.पूर्वं भवतः प्राणसङ्कटम् आपतितम् आसीत्। ज्यौतिषिकस्य दिनम् इति पाठः।ज्योतिषिकः अवदत्। गुरुनायकं प्रति अवदत्। ४.मम नाम कथं जानासि?ज्यौतिषिकस्य दिनम् इति पाठः।गुरुनायकः अवदत्। ज्योतिषिकं प्रति अवदत्। ५.इदानीं तु निद्रासमयः। ज्यौतिषिकस्य दिनम् इति पाठः।ज्योतिषिकः अवदत्। स्वपत्नीं प्रति अवदत्। IV .१.कुत्र विविधाः आपणाः आसन्? २. कस्य कार्यक्षेत्रे अन्धकारः आवृतः? अभ्यासपुस्तकम् भोजनानन्तरम्=भोजन+अनन्तरम्,यावज्यौतिषिकेण=यावत्+ज्यौतिषिकेण,श्रान्तोऽसि=श्रान्तः+असि मा+अस्तु=मास्तु,भर्जन+अग्निः=भर्जनाग्निः,ईषत्+अकम्पत=ईषदकम्पत कार्यक्षेत्रम्=कार्यस्य क्षेत्रम्, अनन्यगतिः=न विद्यते अन्या गतिः यस्य सः, महापापम्=महत् पापम् भाग्यस्य लेखम्=भाग्यलेखम्, क्रोधेन आविष्टः=क्रोधाविष्टः, वट इति वृक्षः=वटवृक्षः विधिना विधिभ्याम् विधिभिः। पत्रस्य पत्रयोः पत्राणाम्। पत्नी पत्न्यौ पत्न्यः। भवेयम् भवेव भवेम। वद वदतम् वदत अगच्छत् अगच्छताम् अगच्छन्। प्रवृता=भूतकृदन्तः,क्त प्रत्ययः।उत्थातुम्=तुमन्ताव्ययम् ।प्रयतमानः=वर्तमानक्रुदन्तः,शतृप्रत्ययः। गृहम्=सदनम् ,वृक्षः=तरुः,मुखम्=वदनम्। परलोकः*इहलोकः, अन्धकारः*प्रकाशः, दिवा*रात्रिः। ८.सान्तःपुरः शरणागतोऽस्मि I.१.गोपकन्यकाः दामोदरं वारयितुं संकर्षणम् आह्वयन्ति।२.दामोदरः यमुनाह्रदं प्रविष्टः।३.वृद्धगोपालकः कुम्भपलाशम् आरुह्य यमुनाह्रदं पश्यति।४.गरुडस्य भयेन कालियः यमुनां प्रविशति।५.सुपर्णः गरुडः।६. सर्वप्रजाभिः अप्रमादः कर्तव्यः इति दामोदरः कालियं वदति। III.१.नागं मे वशं करोमि।सान्तः पुरः शरणागतोऽस्मि इति पाठः।दामोदरः अवदत्। संकर्षणं प्रति अवदत्। २.दर्शितोऽनुरागः।सान्तः पुरः शरणागतोऽस्मि इति पाठः।संकर्षणः अवदत्। गोपकन्यकाः प्रति अवदत्। ३.अहो, बिभेमि भर्तः बिभेमि। सान्तः पुरः शरणागतोऽस्मि इति पाठः।वृद्धगोपालकः अवदत्। दामोदरं प्रति अवदत्। ४.मा खलु साहसं कृत्वा प्रवेष्टुम्। सान्तः पुरः शरणागतोऽस्मि इति पाठः।वृद्धगोपालकः अवदत्। दामोदरं प्रति अवदत्। ५.चिह्नितं तव मूर्धनि।सान्तः पुरः शरणागतोऽस्मि इति पाठः।दामोदरः अवदत्। कालियं प्रति अवदत्। IV. १.हल्लीसकं सललितं रुचिरं वहति।२.मेघे स्थितः शक्र इवावभाति।३.एष प्रसह्य सहसा भुवि विक्षिपामि। ४.अभ्यं ते प्रदास्यति। V. कालियः-नीलभुजङ्गमः, दामोदरः-कृष्णः, संकर्षणः-बलरामः, स्थूलाखण्डलः-देवेन्द्रः अभ्यासपुस्तकम् ममैकः=मम+एकः , इवावभाति=इव+अवभाति , यच्च=यत्+च सो+अहम्=सोऽहम् , प्रजासु+अप्रमादः=प्रजास्वप्रमादः , सित+इतरः=सितेतरः सान्तःपुरः=अन्तःपुरेण सहितः,शर्वधनुः=शर्वस्य धनुः, महोरगः=महान् उरगः नीलश्चासौ भुजङ्गमश्च=नीलभुजङ्गमः , यादसां निधिः=यदोनिधिः , भुवनस्य आभोगः=भुवनाभोगः हे भर्तः हे भर्तारौ हे भर्तारः। इमाम् इमे इमाः मेघे मेघयोः मेघेषु करोमि कुर्वः कुर्मः। प्रयाति प्रयातः प्रयान्ति रक्षतु रक्षताम् रक्षन्तु प्रवेष्टुम्=तुमन्ताव्ययम् , उत्थितः=भूतकृदन्तः क्त प्रत्ययः , परिगृह्य=ल्यबन्ताव्ययम् सङ्कर्षणः=बलरामः, आखण्डलः=इन्द्रः , सुपर्णः=गरुडः। कृशः*स्थूलः, विषम्*अमृतम्, सितम्*सितेतरम् ९.सूक्तिकुसुमानि I.१.अलब्धं धर्मेण ईहेत्।२.धीराणां मनः निश्चलम्।३.नभसोऽपि महत् ब्रह्म।४.कन्दैः फलैः मुनिवराः कालं क्षपयन्ति। ५.तृणैः वनगजाः बलिनः भवन्ति। III.१.चलन्ति गिरयः कामम्।२.सर्पाः पवनं पिबन्ति।३.धीराणां निश्चलं मनः।४.लब्धं यत्नेन पालयेत्।५.विद्या राजसु पूज्यते। IV. विद्या-परा देवता , जलनिधिः-सागरः , सन्तोषः-आनन्दः,आशा-गरीयसी अभ्यासपुस्तकम् नभसोऽपि=नभसः+अपि , अप्याशा=अपि+आशा , विद्वज्जनः=विद्वत्+जनः चलति+एव=चलत्येव , पापात्+निवारयति=पापान्निवारयति , सर्वस्य+औषधम्=सर्वस्यौषधम् सूर्यातपः=सूर्यस्य आतपः , विद्याविहीनः=विद्यया विहीनः , गोगर्दभौ=गौश्च गर्दभश्च मुनीनां वरः=मुनिवरः , निशितः च अङ्कुशः च=निशिताङ्कुशः , शास्त्रेषु विहितम्=शास्त्रविहितम् तृणम् तृणे तृणानि। धीरस्य धीरयोः धीराणाम्। विद्या विद्ये विद्याः। पालयेत् पालयेताम् पालयेयु॥ प्रवदति प्रवदतः प्रवदन्ति अस्ति स्तः सन्ति। वारयितुम्=तुमन्ताव्ययम् , विज्ञेयः=विध्यर्थककृदन्तः’” प्रत्ययः, गतम्=भूतकृदन्तः ’क्” प्रत्ययः। नभः=आकाशः,अब्धिः=सागरः , पवनः=वायुः । अलब्धम्*लब्धम् , दुर्बलः*सबलः, निन्दा*स्तुतिः। १०.सन्मित्रम् १.सेनजिद्राजस्य सचिवस्य नाम देवव्रतः। १०.सन्मित्रम् I.१.सेनजिद्राजस्य सचिवस्य नाम देवव्रतः।२.राजा मन्त्रिणः बुद्धिचातुर्येण यशः प्राप्नोत्।।३.शास्त्रालापः राजसभायां प्रावर्तत।४.महीपालस्य पूजा स्वदेशे सम्भवति।५.देवव्रतस्य त्रीणि मित्राणि आसन्।६.सन्मित्रस्य नाम चन्द्रधरः। III.१.सन्मित्रम् इति पाठः।देवव्रतः अवदत्। सेनजिद्राजं प्रति अवदत्।।२. सन्मित्रम् इति पाठः।सेनजिद्राजः अवदत्।देवव्रतं प्रति अवदत्।३. सन्मित्रम् इति पाठः।सोमदेवः अवदत्। देवव्रतं प्रति अवदत्।।४. सन्मित्रम् इति पाठः।चन्द्रधरः अवदत्। देवव्रतं प्रति अवदत्।५. सन्मित्रम् इति पाठः।देवव्रतः अवदत्। स्वमनसि अवदत्।६. सन्मित्रम् इति पाठः।सेनजिद्राजः अवदत्। स्वमनसि अवदत्। IV. १.राजा ससुखं सानन्दं कालं यापयति स्म।२.नाभिलषन्ति इतरेषामपि कल्याणम्।३.नूनमहं विरोधेऽपि राज्ञः भवत्साहाय्यं आचरिष्यामि। अभ्यासपुस्तकम् सन्मित्रम्=सत्+मित्रम् , सेनजिदस्मिन्=सेनजित्+अस्मिन् , यद्यपि=यदि+अपि तव+उपकारः=तवोपकारः , धिक्+माम्=धिङ्माम् , विचारयन्+एव=विचारयन्नेव राजद्रोहः=राज्ञः द्रोहः , महदौदार्यम्=महत्+औदार्यम् , अविलम्बेन=न विलम्बेन प्राणानाम् अर्पणम्=प्राणार्पणम् , अर्घ्यं च पाद्यं च=अर्घ्यपाद्ये , आदरेण सहितम्=सादरम् सखा सखायौ सखायः। वेश्मनि वेश्मनोः वेश्मसु राज्ञः राज्ञोः राज्ञाम् प्रावर्तत प्रावर्तेताम् प्रावर्तन्त। आरोपयिष्यति आरोपयिष्यतः आरोपयिष्यन्ति। आसीत् आस्ताम् आसन् त्यक्त्वा=तुमन्ताव्ययम् , विहाय=ल्यबन्ताव्ययम् , बाढम्=अव्ययम् विद्वान्=पण्डितः , मन्त्री=सचिवः , यशः=कीर्तिः स्मरन् स्मरन्तौ स्मरन्तः , मन्यमानः मन्यमानौ मन्यमानाः सम्पूजितः सम्पूजितौ सम्पूजिताः प्राचीX प्रतीची, स्वदेशःX विदेशः, सुखम् Xदुःखम् ११.वचनामृतम् II. १.मा चोरय मा मारय मा कथयासत्यम्। २.दयैव अपेक्ष्यते सकलेष्वपि प्राणिषु। ३.अन्नदाने पुण्यम् अस्ति। ४.कुत्रत्यो रसालः? कुत्रत्यः कोकिलः। III. १.सकलेष्वपि प्राणिषु का अपेक्ष्यते। २.कुत्र तु श्रीः भवति। ३.कान् विना भानुः नास्ति। IV. बसवण्णः-कूडलसङ्गमदेवः,अल्लमप्रभुः-गुहेश्वरलिङ्गः,अक्कमहादेवी-चेन्नमल्लिकार्जुनः ,आचारः-स्वर्गः,दया-धर्मस्य मूलम् १२.कन्नडकण्वः I. १.’श्री” महोदयः १८८४तमवर्षस्य जनवरिमासस्य तृतीये दिवसे जन्म लेभे। २.’श्री’ महोदयस्य माता भागीरथम्मा। ३.’श्री” महोदयस्य शिष्येषु एकस्य नाम ’कुवेम्पु’। ४.मैसूरुमहाराजः तं ’राजसेवासक्तः’ इत्युपाधिना सममानयत्। ५.श्री महोदयं ’कन्नडकण्वः इति नाम मास्ति वेङ्कटेश अय्यङ्गार्यमहोदयैः सूचितम्। IV. १.श्री महोदयस्य बाल्यं कुत्र व्यतीतम् ? २.केषां कृते अध्ययनगोष्ठीः आयोजिताः अनेन ? ३.कर्णाटकराज्ये किमिति तेषाम् उक्तिं साधयेम। १३.विज्ञानपथः II. १.वेदेष्वेव सौरमण्डले स्थितानां दश ग्रहाणाम् उल्लेखं पश्यामः। २.अद्य आप्रपञ्चम् उपयुज्यमानाः सङ्ख्याः दशमानपद्धतिः च भारतीययोगदानम्। ३.अश्वशास्त्रम् गजशास्त्रं चोद्दिश्य स्वतन्त्रतया ग्रन्था विरचिताः। III. १.केषामध्ययने दल्वनो विशेषज्ञः। २.सस्यानां प्राणिनां च वर्गीकरणं किमवलम्ब्य कृतम्। IV. भूमिः-गुरुत्वाकर्षणम् , आर्यभटः-आर्यभटीयम् , चरकसंहिता-आयुर्वेदग्रन्थः , नागार्जुनः-कक्षापुततन्त्रम् भास्कराचार्यः-लीलावती भाषान्तरपाठाः कन्नडभाषया अनुवदत 1.ಲವಕುಶರು ಸೀತೆಯ ಮಕ್ಕಳು.2.ಆಕಾಶದಿಂದ ಬಿದ್ದನೀರುಸಮುದ್ರಕ್ಕೆ ಹೋಗುತ್ತದೆ.3.ನದಿಗಳು ಪರೋಪಕಾರಕ್ಕಾಗಿ ಹರಿಯುತ್ತವೆ.4.ಹುಡುಗಿ ಗುರುವಿನಬಳಿಕತೆಯನ್ನು ಕೇಳುತ್ತಾಳೆ.5.ವೈದ್ಯರು ಮನುಷ್ಯರರೋಗಗಳನ್ನುನಿವಾರಿಸುತ್ತಾರೆ. 6.ನಾಳೆ ನನ್ನತಾಯಿ ಬರುತ್ತಾರೆ.7.ನಾವು ಯಾವಾಗಲೂಸತ್ಯವನ್ನು ಹೇಳೋಣ.8.ಕವಿಗಳು ಸಂಸ್ಕೃತಿಯನ್ನು ರಕ್ಷಿಸುತ್ತಾರೆ.9.ನಗಾರಿಯ ಶಬ್ದವು ಗಂಭೀರವಾಗಿದೆ.10.ನೀವು ಊರಿಗೆ ಹೋಗಿ.11.ಹಿಂದೆ ಜನಕಎಂಬರಾಜಇದ್ದ. 12.ನಾವಿಬ್ಬರು ಪಾಠವನ್ನು ಓದಿದೆವು.13.ಇವತ್ತು ನನ್ನಶಾಲೆಯಲ್ಲಿವಾರ್ಷಿಕೋತ್ಸವ ನಡೆಯುತ್ತದೆ.14.ಕೋಗಿಲೆ ವಸಂತಕಾಲದಲ್ಲಿಮಧುರವಾಗಿ ಕೂಗುತ್ತದೆ.15.ಈಗ ಕಾಡಿನಲ್ಲಿಪ್ರಾಣಿಗಳರಕ್ಷಣೆ ಆವಶ್ಯಕ.16.ಜನರು ಗಂಗಾಜಲವನ್ನುಮಲಿನಮಾಡಬಾರದು. 17.ಪೋಷಕರು ತಮ್ಮಮಕ್ಕಳನ್ನು ಪ್ರೀತಿಸುತ್ತಾರೆ.18.ದೆಹಲಿಯಲ್ಲಿ ಹಳೆಯಲೋಹಸ್ತಂಭಇದೆ. 19.ಹಕ್ಕಿಗಳು ಕೊಂಬೆಗಳಲ್ಲಿಗೂಡುಗಳನ್ನು ಕಟ್ಟುತ್ತವೆ.20.ಭಾರತದೇಶದ ಸಂಸ್ಕೃತಿಯುಪ್ರಾಚೀನವಾದದ್ದು. संस्कृतभाषया अनुवदत। १.काश्याम् एकः विद्वान् आसीत्।२.वृक्षतः फलं पतति।३.राजा कवीन् संमानयति।४.जगतः पितरौ पार्वतीपरमेश्वरौ वन्दे।५.वाल्मीकिमहर्षिः रामायणं रचितवान्।६.शंकराचार्यः वैदिकधर्मं भारते प्रसारितवान्।७.देवस्य अनुग्रहेण मूकः अपि वदति।८.भवान् किं करोति/त्वं किं करोषि?९.गङ्गानदी हिमालयतः प्रवहति।१०.कपिः वृक्षम् आरोहति।११.एतानि आम्रफलानि बहु मधुराणि।१२.देवे दृढा भक्तिः भवतु।१३.बालाः उद्याने क्रीडन्ति।१४.वन्यमृगाः वने वसन्ति।१५.वयम् इतरेषां सेवार्थं जीवाम।१६.छात्राः प्रश्नोत्तरं लिखन्ति।१७.श्वः मम पिता नगरम् आगमिष्यति।१८.जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।१९.भारतं विश्वशान्त्यर्थं प्रयत्नं करोति।२०.संस्कृतभाषायाः अपरं नाम गीर्वाणवाणी इति। ********

Sunday 24 June 2018

Saturday 23 June 2018

listen this song


https://sites.google.com/site/samskrutamandakini/geeta%20samskrutam?attredirects=0
listen this samskruta song of sri sadashiva brahmendra.


Thursday 8 October 2015

Subhashita and Meaning


भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती
तस्यां हि काव्यम् मधुरं तस्मादपि सुभाषितम्
Among languages, samskrutam is the most important, pleasant and divine. In that, poetry is the sweetest. Even in that, 'subhAshita' is most charming.
आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया |
पादं सब्रह्मचारिभ्यः पादं कालेन पच्यते ॥  

- महाभारत, उद्योगपर्व
A (student acquires a) quarter from the teacher, a quarter from his own intelligence, a quarter from classmates, a quarter is digested in time.
दृष्टिपूतं न्यासेत्पादं वस्त्रपूतं पिबेज्जलम्
शास्त्रपूतं वदेद्वाक्यं मनः पूतं समाचरेत्
- चाणक्य नीति
Clear the path through sight; filter drinking water through a cloth; purify speech through knowledge of scriptures; cleanse actions through thought.