subhashita

वृक्षान् छित्वा पशून्हत्वा कृत्वा रुदिरकर्दमम् ।
यद्येवं गम्यते स्वर्गे नरकः केन गम्यते ॥

- पञ्चतन्त्र, काकोलूकीय

Transliteration:
vRukShaan Chitvaa pashUnhatvaa kRutvaa rudirakardamam |
yadyevaM gamyate swarge narakaH kena gamyate ||
- pa~nchatantra, kaakolUkIya

Meaning of the subhAShita:

Tearing down trees, massacring animals, having created a bloody mire - if this is how heaven is attained,  (then) hell is attained by whom?!